Original

तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः ।यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे ॥ २९ ॥

Segmented

तत्र मे संशयो जातः तत् मे आचक्ष्व पृच्छतः यम् समाश्रित्य कौन्तेया जयन्ति अस्मान् पदे पदे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
संशयो संशय pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part
यम् यद् pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
कौन्तेया कौन्तेय pos=n,g=m,c=1,n=p
जयन्ति जि pos=v,p=3,n=p,l=lat
अस्मान् मद् pos=n,g=m,c=2,n=p
पदे पद pos=n,g=n,c=7,n=s
पदे पद pos=n,g=n,c=7,n=s