Original

त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः ।पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे ॥ २८ ॥

Segmented

त्रयाणाम् अपि लोकानाम् पर्याप्ता इति मे मतिः पाण्डवानाम् समस्ताः च न तिष्ठन्ति पराक्रमे

Analysis

Word Lemma Parse
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
पर्याप्ता पर्याप् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
समस्ताः समस्त pos=a,g=m,c=1,n=p
pos=i
pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s