Original

भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् ।महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ २७ ॥

Segmented

भूरिश्रवा विकर्णः च भगदत्तः च वीर्यवान् महा-रथाः समाख्याताः कुल-पुत्राः तनुत्यज्

Analysis

Word Lemma Parse
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
समाख्याताः समाख्या pos=va,g=m,c=1,n=p,f=part
कुल कुल pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तनुत्यज् तनुत्यज् pos=a,g=m,c=1,n=p