Original

दुर्योधन उवाच ।त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च ।कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः ॥ २६ ॥

Segmented

दुर्योधन उवाच त्वम् च द्रोणः च शल्यः च कृपो द्रौणि तथा एव च कृतवर्मा च हार्दिक्यः काम्बोजः च सुदक्षिणः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
कृपो कृप pos=n,g=m,c=1,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
काम्बोजः काम्बोज pos=n,g=m,c=1,n=s
pos=i
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s