Original

शोकसंमूढहृदयो निशाकाले स्म कौरवः ।पितामहं महाप्राज्ञं विनयेनोपगम्य ह ।यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर ॥ २५ ॥

Segmented

शोक-संमूढ-हृदयः निशा-काले स्म कौरवः पितामहम् महा-प्राज्ञम् विनयेन उपगम्य ह यद् अब्रवीत् सुतः ते ऽसौ तत् मे शृणु जनेश्वर

Analysis

Word Lemma Parse
शोक शोक pos=n,comp=y
संमूढ सम्मुह् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
निशा निशा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
स्म स्म pos=i
कौरवः कौरव pos=n,g=m,c=1,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
विनयेन विनय pos=n,g=m,c=3,n=s
उपगम्य उपगम् pos=vi
pos=i
यद् यद् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s