Original

दुर्योधनेन संपृष्ट एतमर्थं पितामहः ।दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान् ॥ २४ ॥

Segmented

दुर्योधनेन संपृष्ट एतम् अर्थम् पितामहः दृष्ट्वा भ्रातॄन् रणे सर्वान् निर्जितान् सु महा-रथान्

Analysis

Word Lemma Parse
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
संपृष्ट सम्प्रच्छ् pos=va,g=m,c=1,n=s,f=part
एतम् एतद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
निर्जितान् निर्जि pos=va,g=m,c=2,n=p,f=part
सु सु pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p