Original

शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि ।कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ।तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम ॥ २३ ॥

Segmented

शृणु भूयो यथातत्त्वम् यत् माम् त्वम् परिपृच्छसि कारणम् भरत-श्रेष्ठ पाण्डवानाम् जयम् प्रति तत् ते ऽहम् कथयिष्यामि यथाश्रुतम् अरिंदम

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
भूयो भूयस् pos=i
यथातत्त्वम् यथातत्त्वम् pos=i
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
कारणम् कारण pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
जयम् जय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
यथाश्रुतम् यथाश्रुत pos=a,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s