Original

तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि ।वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् ।पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् ॥ २२ ॥

Segmented

तथा मया च अपि असकृत् वार्यमाणो न गृह्णसि वाक्यम् हितम् च पथ्यम् च मर्त्यः पथ्यम् इव औषधम् पुत्राणाम् मतम् आस्थाय जितान् मन्यसि पाण्डवान्

Analysis

Word Lemma Parse
तथा तथा pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
अपि अपि pos=i
असकृत् असकृत् pos=i
वार्यमाणो वारय् pos=va,g=m,c=1,n=s,f=part
pos=i
गृह्णसि ग्रह् pos=v,p=2,n=s,l=lat
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
pos=i
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
pos=i
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
इव इव pos=i
औषधम् औषध pos=n,g=n,c=2,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मतम् मत pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
जितान् जि pos=va,g=m,c=2,n=p,f=part
मन्यसि मन् pos=v,p=2,n=s,l=lat
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p