Original

नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः ।विदुरेणाथ भीष्मेण द्रोणेन च महात्मना ॥ २१ ॥

Segmented

न अवबुध्यसि यद् राजन् वार्यमाणः सुहृद्-जनैः विदुरेण अथ भीष्मेण द्रोणेन च महात्मना

Analysis

Word Lemma Parse
pos=i
अवबुध्यसि अवबुध् pos=v,p=2,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
सुहृद् सुहृद् pos=n,comp=y
जनैः जन pos=n,g=m,c=3,n=p
विदुरेण विदुर pos=n,g=m,c=3,n=s
अथ अथ pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s