Original

तस्य पापस्य सततं क्रियमाणस्य कर्मणः ।संप्राप्तं सुमहद्घोरं फलं किंपाकसंनिभम् ।स तद्भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः ॥ २० ॥

Segmented

तस्य पापस्य सततम् क्रियमाणस्य कर्मणः सम्प्राप्तम् सु महत् घोरम् फलम् किम्पाक-संनिभम् स तद् भुङ्क्ष्व महा-राज स पुत्रः स सुहृद्-जनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
पापस्य पाप pos=a,g=n,c=6,n=s
सततम् सततम् pos=i
क्रियमाणस्य कृ pos=va,g=n,c=6,n=s,f=part
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
किम्पाक किम्पाक pos=a,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s