Original

सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् ।सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज ।न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते ॥ १९ ॥

Segmented

सर्वम् च तद् अनादृत्य पुत्राणाम् तव किल्बिषम् स अपह्नवाः सदा एव आसन् पाण्डवाः पाण्डु-पूर्वज न च एनान् बहु मन्यन्ते पुत्राः ते विशाम् पते

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
अनादृत्य अनादृत्य pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
pos=i
अपह्नवाः अपह्नव pos=n,g=m,c=1,n=p
सदा सदा pos=i
एव एव pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पूर्वज पूर्वज pos=n,g=m,c=8,n=s
pos=i
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
बहु बहु pos=a,g=n,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s