Original

सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर ।निकृतानीह पाण्डूनां नीचैरिव यथा नरैः ॥ १८ ॥

Segmented

सु बहूनि नृशंसानि पुत्रैः ते जनेश्वर निकृतानि इह पाण्डूनाम् नीचैः इव यथा नरैः

Analysis

Word Lemma Parse
सु सु pos=i
बहूनि बहु pos=a,g=n,c=1,n=p
नृशंसानि नृशंस pos=a,g=n,c=1,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
निकृतानि निकृत pos=a,g=n,c=1,n=p
इह इह pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
नीचैः नीच pos=a,g=m,c=3,n=p
इव इव pos=i
यथा यथा pos=i
नरैः नर pos=n,g=m,c=3,n=p