Original

तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा ।निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे ॥ १७ ॥

Segmented

तव पुत्रा दुरात्मानः पापेषु अभिरताः सदा निष्ठुरा हीन-कर्माणः तेन हीयन्ति संयुगे

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
दुरात्मानः दुरात्मन् pos=a,g=m,c=1,n=p
पापेषु पाप pos=n,g=n,c=7,n=p
अभिरताः अभिरम् pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i
निष्ठुरा निष्ठुर pos=a,g=m,c=1,n=p
हीन हा pos=va,comp=y,f=part
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
तेन तेन pos=i
हीयन्ति हा pos=v,p=3,n=p,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s