Original

न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः ।श्रिया परमया युक्ता यतो धर्मस्ततो जयः ।तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव ॥ १६ ॥

Segmented

न ते युद्धात् निवर्तन्ते धर्म-उपेताः महा-बलाः श्रिया परमया युक्ता यतो धर्मः ततस् जयः तेन अवध्याः रणे पार्था जय-युक्ताः च पार्थिव

Analysis

Word Lemma Parse
pos=i
ते तद् pos=n,g=m,c=1,n=p
युद्धात् युद्ध pos=n,g=n,c=5,n=s
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s
तेन तेन pos=i
अवध्याः अवध्य pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
पार्था पार्थ pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s