Original

युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे ।धर्मेण सर्वकार्याणि कीर्तितानीति भारत ।आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः ॥ १५ ॥

Segmented

युध्यन्ति ते यथान्यायम् शक्तिमत् च संयुगे धर्मेण सर्व-कार्याणि कीर्तितानि इति भारत आरभन्ते सदा पार्थाः प्रार्थयाना महद् यशः

Analysis

Word Lemma Parse
युध्यन्ति युध् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
यथान्यायम् यथान्यायम् pos=i
शक्तिमत् शक्तिमत् pos=a,g=m,c=1,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=1,n=p
कीर्तितानि कीर्तय् pos=va,g=n,c=1,n=p,f=part
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s
आरभन्ते आरभ् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p
प्रार्थयाना प्रार्थय् pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s