Original

संजय उवाच ।शृणु राजन्नवहितः श्रुत्वा चैवावधारय ।नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम् ।न वै विभीषिकां कांचिद्राजन्कुर्वन्ति पाण्डवाः ॥ १४ ॥

Segmented

संजय उवाच शृणु राजन्न् अवहितः श्रुत्वा च एव अवधारय न एव मन्त्र-कृतम् किंचिन् न एव मायाम् तथाविधाम् न वै विभीषिकाम् कांचिद् राजन् कुर्वन्ति पाण्डवाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवहितः अवहित pos=a,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
pos=i
एव एव pos=i
अवधारय अवधारय् pos=v,p=2,n=s,l=lot
pos=i
एव एव pos=i
मन्त्र मन्त्र pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
मायाम् माया pos=n,g=f,c=2,n=s
तथाविधाम् तथाविध pos=a,g=f,c=2,n=s
pos=i
वै वै pos=i
विभीषिकाम् विभीषिका pos=n,g=f,c=2,n=s
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p