Original

दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे ।भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः ।द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः ॥ १२ ॥

Segmented

दुर्योधनो ऽपि यत् चक्रे दृष्ट्वा स्वान् विमुखान् रणे भीष्म-द्रोणौ कृपः च एव सौबलेयो जयद्रथः द्रौणिः वा अपि महा-इष्वासः विकर्णो वा महा-बलः

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
यत् यद् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
स्वान् स्व pos=a,g=m,c=2,n=p
विमुखान् विमुख pos=a,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सौबलेयो सौबलेय pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
विकर्णो विकर्ण pos=n,g=m,c=1,n=s
वा वा pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s