Original

न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे ।ध्रुवं विनाशः समरे पुत्राणां मम संजय ॥ १० ॥

Segmented

न हि पश्यामि तम् वीरम् यो मे रक्षेत् सुतान् रणे ध्रुवम् विनाशः समरे पुत्राणाम् मम संजय

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
रक्षेत् रक्ष् pos=v,p=3,n=s,l=vidhilin
सुतान् सुत pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
ध्रुवम् ध्रुवम् pos=i
विनाशः विनाश pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s