Original

धृतराष्ट्र उवाच ।भयं मे सुमहज्जातं विस्मयश्चैव संजय ।श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच भयम् मे सु महत् जातम् विस्मयः च एव संजय श्रुत्वा पाण्डु-कुमाराणाम् कर्म देवैः सु दुष्करम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भयम् भय pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
विस्मयः विस्मय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
संजय संजय pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
पाण्डु पाण्डु pos=n,comp=y
कुमाराणाम् कुमार pos=n,g=m,c=6,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
देवैः देव pos=n,g=m,c=3,n=p
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s