Original

एते महारथाः शूरा धार्तराष्ट्रा महाबलाः ।मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि ॥ ९ ॥

Segmented

एते महा-रथाः शूरा धार्तराष्ट्रा महा-बलाः माम् एव भृश-संक्रुद्धाः हन्तुम् अभ्युद्यता युधि

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
भृश भृश pos=a,comp=y
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
हन्तुम् हन् pos=vi
अभ्युद्यता अभ्युद्यम् pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s