Original

ततो भीमो महाबाहुः स्वरथं सुमहाबलः ।आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् ॥ ८ ॥

Segmented

ततो भीमो महा-बाहुः स्व-रथम् सु महा-बलः आरुरोह रथ-श्रेष्ठम् विशोकम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
विशोकम् विशोक pos=n,g=m,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan