Original

ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि ।प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः ॥ ७९ ॥

Segmented

ततः कृत्वा विधिम् सर्वम् शिबिरस्य यथाविधि प्रदध्यौ शोक-संतप्तः भ्रातृ-व्यसन-कर्शितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृत्वा कृ pos=vi
विधिम् विधि pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
शिबिरस्य शिबिर pos=n,g=n,c=6,n=s
यथाविधि यथाविधि pos=i
प्रदध्यौ प्रध्या pos=v,p=3,n=s,l=lit
शोक शोक pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
भ्रातृ भ्रातृ pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part