Original

दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च ।मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः ॥ ७८ ॥

Segmented

दुर्योधनः तु नृपतिः दीनो भ्रातृ-वधेन च मुहूर्तम् चिन्तयामास बाष्प-शोक-समाकुलः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
दीनो दीन pos=a,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
बाष्प बाष्प pos=n,comp=y
शोक शोक pos=n,comp=y
समाकुलः समाकुल pos=a,g=m,c=1,n=s