Original

विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् ।घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष ।प्रयाताः शिबिरायैव निशाकाले परंतपाः ॥ ७७ ॥

Segmented

विनदन्तो महात्मानः कम्पय् च मेदिनीम् घट्टय् च मर्माणि तव पुत्रस्य मारिष प्रयाताः शिबिराय एव निशा-काले परंतपाः

Analysis

Word Lemma Parse
विनदन्तो विनद् pos=va,g=m,c=1,n=p,f=part
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
कम्पय् कम्पय् pos=va,g=m,c=1,n=p,f=part
pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
घट्टय् घट्टय् pos=va,g=m,c=1,n=p,f=part
pos=i
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part
शिबिराय शिबिर pos=n,g=n,c=4,n=s
एव एव pos=i
निशा निशा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
परंतपाः परंतप pos=a,g=m,c=1,n=p