Original

नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् ।सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः ॥ ७६ ॥

Segmented

नदन्तो विविधान् नादान् तूर्य-स्वन-विमिश्रितान् सिंहनादान् च कुर्वाणा विमिश्राञ् शङ्ख-निस्वनैः

Analysis

Word Lemma Parse
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
तूर्य तूर्य pos=n,comp=y
स्वन स्वन pos=n,comp=y
विमिश्रितान् विमिश्रय् pos=va,g=m,c=2,n=p,f=part
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
pos=i
कुर्वाणा कृ pos=va,g=m,c=1,n=p,f=part
विमिश्राञ् विमिश्र pos=a,g=m,c=2,n=p
शङ्ख शङ्ख pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p