Original

शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः ।युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे ॥ ७४ ॥

Segmented

शर-विक्षन्-गात्राः च पाण्डु-पुत्राः महा-रथाः युद्धे सुमनसो भूत्वा शिबिराय एव जग्मिरे

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
विक्षन् विक्षन् pos=va,comp=y,f=part
गात्राः गात्र pos=n,g=m,c=1,n=p
pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
सुमनसो सुमनस् pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
शिबिराय शिबिर pos=n,g=n,c=4,n=s
एव एव pos=i
जग्मिरे गम् pos=v,p=3,n=p,l=lit