Original

कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् ।व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ॥ ७३ ॥

Segmented

कौरवाः तु ततो राजन् प्रययुः शिबिरम् स्वकम् व्रीडमाना निशा-काले पाण्डवेयैः पराजिताः

Analysis

Word Lemma Parse
कौरवाः कौरव pos=n,g=m,c=1,n=p
तु तु pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
व्रीडमाना व्रीड् pos=va,g=m,c=1,n=p,f=part
निशा निशा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part