Original

कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः ।सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह ॥ ७१ ॥

Segmented

कौरवेषु निवृत्तेषु पाण्डवा जित-काशिन् सिंहनादम् अकुर्वन्त शङ्ख-वेणु-स्वनैः सह

Analysis

Word Lemma Parse
कौरवेषु कौरव pos=n,g=m,c=7,n=p
निवृत्तेषु निवृत् pos=va,g=m,c=7,n=p,f=part
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
शङ्ख शङ्ख pos=n,comp=y
वेणु वेणु pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
सह सह pos=i