Original

पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः ।उपायेनापयानं ते घटोत्कचभयार्दिताः ॥ ७० ॥

Segmented

पितामह-वचः श्रुत्वा तथा चक्रुः स्म कौरवाः उपायेन अपयानम् ते घटोत्कच-भय-अर्दिताः

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तथा तथा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
स्म स्म pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p
उपायेन उपाय pos=n,g=m,c=3,n=s
अपयानम् अपयान pos=n,g=n,c=2,n=s
ते तद् pos=n,g=f,c=1,n=d
घटोत्कच घटोत्कच pos=n,comp=y
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part