Original

दुर्योधनस्तु समरे भीमसेनं महाबलम् ।आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः ॥ ७ ॥

Segmented

दुर्योधनः तु समरे भीमसेनम् महा-बलम् आजघान उरसि क्रुद्धो मार्गणैः निशितैः त्रिभिः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p