Original

तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः ।घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह ॥ ६९ ॥

Segmented

तत् न मे रोचते युद्धम् पाण्डवैः जित-काशिन् घुष्यताम् अवहारो ऽद्य श्वो योत्स्यामः परैः सह

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
युद्धम् युद्ध pos=n,g=n,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=3,n=p
घुष्यताम् घुष् pos=v,p=3,n=s,l=lot
अवहारो अवहार pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
श्वो श्वस् pos=i
योत्स्यामः युध् pos=v,p=1,n=p,l=lrt
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i