Original

नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् ।लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः ।पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ॥ ६८ ॥

Segmented

न एष शक्यो युधा जेतुम् अपि वज्रभृता स्वयम् लब्ध-लक्ष्यः प्रहारी च वयम् च श्रान्त-वाहनाः पाञ्चालैः पाण्डवेयैः च दिवसम् क्षत-विक्षताः

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
युधा युध् pos=n,g=f,c=3,n=s
जेतुम् जि pos=vi
अपि अपि pos=i
वज्रभृता वज्रभृत् pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
लब्ध लभ् pos=va,comp=y,f=part
लक्ष्यः लक्ष्य pos=n,g=m,c=1,n=s
प्रहारी प्रहारिन् pos=a,g=m,c=1,n=s
pos=i
वयम् मद् pos=n,g=,c=1,n=p
pos=i
श्रान्त श्रम् pos=va,comp=y,f=part
वाहनाः वाहन pos=n,g=m,c=1,n=p
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
pos=i
दिवसम् दिवस pos=n,g=m,c=2,n=s
क्षत क्षन् pos=va,comp=y,f=part
विक्षताः विक्षन् pos=va,g=m,c=1,n=p,f=part