Original

तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः ।भीष्मः शांतनवो भूयो भारद्वाजमभाषत ॥ ६६ ॥

Segmented

तस्य तम् निनदम् श्रुत्वा दृष्ट्वा नागान् च युध्यतः भीष्मः शांतनवो भूयो भारद्वाजम् अभाषत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
दृष्ट्वा दृश् pos=vi
नागान् नाग pos=n,g=m,c=2,n=p
pos=i
युध्यतः युध् pos=va,g=m,c=2,n=p,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भूयो भूयस् pos=i
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan