Original

तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् ।ननाद सुमहानादं विस्फोटमशनेरिव ॥ ६५ ॥

Segmented

तानि अनीकानि अथ आलोक्य राक्षस-इन्द्रः प्रतापवान् ननाद सु महा-नादम् विस्फोटम् अशनेः इव

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
अथ अथ pos=i
आलोक्य आलोकय् pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
विस्फोटम् विस्फोट pos=n,g=m,c=2,n=s
अशनेः अशनि pos=n,g=m,c=6,n=s
इव इव pos=i