Original

तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः ।पाञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान् ॥ ६४ ॥

Segmented

तान् प्रयातान् समालोक्य युधिष्ठिर-पुरोगमाः पाञ्चालाः पाण्डवैः सार्धम् पृष्ठतो ऽनुययुः परान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रयातान् प्रया pos=va,g=m,c=2,n=p,f=part
समालोक्य समालोकय् pos=vi
युधिष्ठिर युधिष्ठिर pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
पृष्ठतो पृष्ठतस् pos=i
ऽनुययुः अनुया pos=v,p=3,n=p,l=lit
परान् पर pos=n,g=m,c=2,n=p