Original

भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः ।सहिताः सर्वराजानो भगदत्तपरीप्सया ।उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् ॥ ६३ ॥

Segmented

भीष्मस्य तद् वचः श्रुत्वा भारद्वाज-पुरोगमाः सहिताः सर्व-राजानः भगदत्त-परीप्सया उत्तमम् जवम् आस्थाय प्रययुः यत्र सो ऽभवत्

Analysis

Word Lemma Parse
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भारद्वाज भारद्वाज pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
राजानः राजन् pos=n,g=m,c=1,n=p
भगदत्त भगदत्त pos=n,comp=y
परीप्सया परीप्सा pos=n,g=f,c=3,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
जवम् जव pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
प्रययुः प्रया pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan