Original

भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः ।युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः ॥ ६२ ॥

Segmented

भक्तः च कुल-पुत्रः च शूरः च पृतनापतिः युक्तम् तस्य परित्राणम् कर्तुम् अस्माभिः अच्युताः

Analysis

Word Lemma Parse
भक्तः भक्त pos=n,g=m,c=1,n=s
pos=i
कुल कुल pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
पृतनापतिः पृतनापति pos=n,g=m,c=1,n=s
युक्तम् युक्त pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
परित्राणम् परित्राण pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अस्माभिः मद् pos=n,g=,c=3,n=p
अच्युताः अच्युत pos=a,g=m,c=8,n=p