Original

ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे ।महान्हि वर्तते रौद्रः संग्रामो लोमहर्षणः ॥ ६१ ॥

Segmented

ते त्वरध्वम् महा-वीर्याः किम् चिरेण प्रयामहे महान् हि वर्तते रौद्रः संग्रामो लोम-हर्षणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्वरध्वम् त्वर् pos=v,p=2,n=p,l=lot
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
किम् किम् pos=i
चिरेण चिरेण pos=i
प्रयामहे प्रया pos=v,p=1,n=p,l=lat
महान् महत् pos=a,g=m,c=1,n=s
हि हि pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
रौद्रः रौद्र pos=a,g=m,c=1,n=s
संग्रामो संग्राम pos=n,g=m,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s