Original

रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः ।नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ।विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः ॥ ६ ॥

Segmented

रथैः अनेक-साहस्रैः क्रोध-अमर्ष-समन्वितः नन्दकः ते पुत्रः तु भीमसेनम् महा-बलम् विव्याध निशितैः षड्भिः कङ्क-पत्रैः शिला-शितैः

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
क्रोध क्रोध pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
नन्दकः नन्दक pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
षड्भिः षष् pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part