Original

श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः ।हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः ॥ ५९ ॥

Segmented

श्रूयते हि एष हृष्टानाम् पाण्डवानाम् महा-स्वनः हस्तिनः च एव सु महान् भीतस्य रुवतो ध्वनिः

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
हृष्टानाम् हृष् pos=va,g=m,c=6,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
हस्तिनः हस्तिन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
भीतस्य भी pos=va,g=m,c=6,n=s,f=part
रुवतो रु pos=va,g=m,c=6,n=s,f=part
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s