Original

राक्षसश्च महामायः स च राजातिकोपनः ।तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ ॥ ५८ ॥

Segmented

राक्षसः च महा-मायः स च राजा अति कोपनः तौ समेतौ महा-वीर्यौ काल-मृत्यु-समौ उभौ

Analysis

Word Lemma Parse
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
मायः माया pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अति अति pos=i
कोपनः कोपन pos=a,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
समेतौ समे pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
काल काल pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
समौ सम pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d