Original

तस्य तं नदतो नादं सुघोरं भीमनिस्वनम् ।श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ॥ ५६ ॥

Segmented

तस्य तम् नदतो नादम् सु घोरम् भीम-निस्वनम् श्रुत्वा भीष्मो ऽब्रवीद् द्रोणम् राजानम् च सुयोधनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
नदतो नद् pos=va,g=m,c=6,n=s,f=part
नादम् नाद pos=n,g=m,c=2,n=s
सु सु pos=i
घोरम् घोर pos=a,g=m,c=2,n=s
भीम भीम pos=a,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s