Original

संपीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः ।सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम् ॥ ५५ ॥

Segmented

सम्पीडय् तैः नागैः वेदना-आर्तः शर-आतुरः सो ऽनदत् सु महा-नादम् इन्द्र-अशनि-सम-स्वनम्

Analysis

Word Lemma Parse
सम्पीडय् सम्पीडय् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
नागैः नाग pos=n,g=m,c=3,n=p
वेदना वेदना pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
आतुरः आतुर pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽनदत् नद् pos=v,p=3,n=s,l=lan
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s