Original

ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः ।परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् ।भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन् ॥ ५४ ॥

Segmented

ते च अन्ये चोदिता नागा राक्षसैः तैः महा-बलैः परिपेतुः सु संरब्धाः चतुः-दंष्ट्राः चतुर्दिशम् भगदत्तस्य तम् नागम् विषाणैः ते ऽभ्यपीडयन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
चोदिता चोदय् pos=va,g=m,c=1,n=p,f=part
नागा नाग pos=n,g=m,c=1,n=p
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
परिपेतुः परिपत् pos=v,p=3,n=p,l=lit
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
चतुः चतुर् pos=n,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
चतुर्दिशम् चतुर्दिशम् pos=i
भगदत्तस्य भगदत्त pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
विषाणैः विषाण pos=n,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यपीडयन् अभिपीडय् pos=v,p=3,n=p,l=lan