Original

घटोत्कचस्तु स्वं नागं चोदयामास तं ततः ।सगजं भगदत्तं तु हन्तुकामः परंतपः ॥ ५३ ॥

Segmented

घटोत्कचः तु स्वम् नागम् चोदयामास तम् ततः स गजम् भगदत्तम् तु हन्तु-कामः परंतपः

Analysis

Word Lemma Parse
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
तु तु pos=i
स्वम् स्व pos=a,g=m,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
ततः ततस् pos=i
pos=i
गजम् गज pos=n,g=m,c=2,n=s
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
तु तु pos=i
हन्तु हन्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s