Original

अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः ।त्रय एते महानागा राक्षसैः समधिष्ठिताः ॥ ५१ ॥

Segmented

अञ्जनो वामनः च एव महापद्मः च सु प्रभः त्रय एते महा-नागाः राक्षसैः समधिष्ठिताः

Analysis

Word Lemma Parse
अञ्जनो अञ्जन pos=n,g=m,c=1,n=s
वामनः वामन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महापद्मः महापद्म pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
प्रभः प्रभा pos=n,g=m,c=1,n=s
त्रय त्रि pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
समधिष्ठिताः समधिष्ठा pos=va,g=m,c=1,n=p,f=part