Original

ऐरावतं समारुह्य स्वयं मायामयं कृतम् ।तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः ॥ ५० ॥

Segmented

ऐरावतम् समारुह्य स्वयम् माया-मयम् कृतम् तस्य च अन्ये ऽपि दिङ्नागा बभूवुः अनुयायिनः

Analysis

Word Lemma Parse
ऐरावतम् ऐरावत pos=n,g=m,c=2,n=s
समारुह्य समारुह् pos=vi
स्वयम् स्वयम् pos=i
माया माया pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
दिङ्नागा दिङ्नाग pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p