Original

भीमसेनस्तु संक्रुद्धो गदामुद्यम्य भारत ।दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ॥ ५ ॥

Segmented

भीमसेनः तु संक्रुद्धो गदाम् उद्यम्य भारत दुर्योधन-मुखान् सर्वान् पुत्रान् ते पर्यवारयत्

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
पर्यवारयत् परिवारय् pos=v,p=3,n=s,l=lan