Original

स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम् ।अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः ॥ ४९ ॥

Segmented

स कृत्वा दारुणाम् मायाम् भीरूणाम् भय-वर्धिन् अदृश्यत निमेष-अर्धात् घोर-रूपम् समाश्रितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
दारुणाम् दारुण pos=a,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धिन् वर्धिन् pos=a,g=f,c=2,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
निमेष निमेष pos=n,comp=y
अर्धात् अर्ध pos=n,g=n,c=5,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part