Original

ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम् ।संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत ॥ ४८ ॥

Segmented

ततो घटोत्कचो राजन् प्रेक्ष्य भीमम् तथागतम् संक्रुद्धो राक्षसो घोरः तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
ततो ततस् pos=i
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
तथागतम् तथागत pos=a,g=m,c=2,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षसो राक्षस pos=n,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan